A 342-6 *Vratakathāsaṅgraha

Manuscript culture infobox

Filmed in: A 342/6
Title: *Vratakathāsaṅgraha
Dimensions: 35 x 5.5 cm x 39 folios
Material: paper?
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/931
Remarks:

Reel No. A 342/6

Inventory No. 87256

Title [Vratakathāsaṃgraha]

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 35 x 5.5 cm

Binding Hole

Folios 39

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-931

Manuscript Features

This manuscript covers the following vratakathās: Śivarātrivratavyākhyāna, Dadhisaṃkrāntivratakathā, Budhāṣṭamīvratakathā, Vanaparvvīyasāvitrīvratakathā, Śrīpañcamīvidhi, Anantavratavidhi, Kukkuṭīmarkaṭīkathā, Maṇivināyakavratavyākhyāna and Pūrṇamāsῑvratakathā.

Excerpts

Beginning

❖ oṃ namaḥ śivāya || atha śivarātriḥ ||
kuṃbhasaṃsthe sahasrāṃśau, kṛṣṇā śivacaturddaśī |
rātriyogena karttayā, jāgarādisamanvitā ||
tatra liṅgasya karttaya,m arghyaṃ dānaṃ iśeṣataḥ |
ekenaiopaāsena, kṛtenātra tithau śivaḥ ||
prīyate bhagaān devo, bhuktimuktiphalapradaḥ || (fol. 1v)

Excerpts

bhūteśvarād iha paro sti na pūjanīyo,
naiāśamedhasadṛśaḥ kratur asti tāvat |
gaṃgāsamaṃ tribhuane na ca tīrtham asti,
nānyad vrataṃ śiarātrisamaṃ tathāsti ||    ||
iti śivarātrivratavyākhyānaṃ samāptaṃ || 1 || (fol. 6r)

atha dadhisaṃkrāntivratakathā ||
agastya uvāca ||
nṛṇāṃ hṛdayasantāpaḥ karmaṇā kena mādhava |
vratena vā vinaśyeta tan me brūhi jagatprabho ||
śrīkṛṣṇa uvāca ||
etadarthe kathāṃ divyāṃ, śṛṇu akṣyāmi te ʼnagha |
kṣīrodadhau purā vipra śeṣaparyaṅkaśāyakaḥ | etc.

kathām etāṃ ca ye puṇyāṃ, śṛṇvanti vidhivan narāḥ |
sarvaduḥkhavinirmmuktās te yānti paramāṃ gatiṃ ||
iti bhaiṣyapurāṇe dadhisaṃkrāntivratakathā samāptā || 1 ||
oṃ namaḥ śrīanantāya || athānantavratavidhir llikhyate ||
prathamaṃ sūryyārghyaṃ datvā, saṃkalpaṃ kuryyāt ||
viṣṇur oṃ tatsad adya bhādrapade māsi etc. (fols. 7r–v)

etad vrataṃ mayākhyātaṃ anantākhyaṃ yudhiṣṭhira |
kuruṣva bhrātṛbhiḥ sārddhaṃ, vratam etat sudurllabhaṃ |
tadā tubhyaṃ pradāsyāmi rājyaṃ nihatakaṇṭakaṃ ||    ||
iti bhaviṣyapurāṇe anantamāhātmyaṃ ||    ||
atha kukkuṭīmarkaṭīkathā likhyate || ādau saṅkalpaṃ kuryyāt ||
viṣṇur oṃ adyetyādi etc. (fol. 13v)

iti bhaviṣyottarapurāṇe Kukkuṭīmarkaṭīvratakathā samāptā ||    ||
atha śrīpañcamīvidhir llikhyate || (fol. 16v)

iti śrīpañcamīvratakathā samāptā || 1 || śubham astu ||    || ❖ atha sāvitrī vratakathā || (fol. 19r)

iti vanaparvvīyasāvitrīvratakathā samāptā || (fol. 25v)

atha budhāṣṭamīvratakathā || (fol. 26r)

iti budhāṣṭamīvratakathā samāptā || 1 || atha pūjāpaddhatiḥ || (fol. 28r)

❖ oṃ śrīgaṇeśāya namaḥ ||
natvā pādayugāṃbhojaṃ, guror vimalacetasaḥ |
vakṣye maṇigaṇeśasya vratavyākhyānam uttamam ||
kailāsaśikhare ramye sukhāsῑnaṃ jagadguruuṃ |
sanatkumāraḥ papraccha, natvātha nandikeśvaraṃ || (fol. 30r)
śṛṇvanti ye vratavidhau gaṇanāyakasya
vyākhyānam atra kaluṣāpaham ṛrddhidaṃ(!) ca |
nāgendravājimahiṣādidhanāni saṃpal
lakṣmῑvadhūsutayaśāṃsi bhavaṃti teṣāṃ || ۞ ||
iti śrῑnandῑkeśvaraprokte, maṇivināyakasya vyākhyānaṃ samāptaṃ || śubha(!)|| (fol. 35r)

❖ oṃ namaḥ pūrṇṇacandrāya ||
praṇipatya jagannāthaṃ, sraṣṭāraṃ viṣṇudaivataṃ |
kathayāmi purāvṛttaṃ, paurṇṇamāsῑvrataṃ śubhaṃ||
jayadeva iti khyāta, ujjayinyāṃ narādhipaḥ |
dharmmarṣabhaṃ muniṃ prāpya, papraccha yajñasaṃstutiṃ || (fol. 35v)

End

dṛṣṭvā prītiṃ mudaṃ prāpa, kāma(!) mohavaśaṃ gataḥ ||
skhalitaṃ tasya bījaṃ tat papāta sphaṭikāśmani |
prῑtiṃ sambhāṣya kandarpa upayeme yathāvidhiḥ |
vimāne tāṃ samāropya, viṣṇulokam agāt smaraḥ ||    ||
iti vῑracaritre, śūdrakavijaye kāmaprῑtisamāgamo nāma prathamaḥ paṭalaḥ ||    ||
(fol. 39r)

Microfilm Details

Reel No. A 342/6

Date of Filming 05-05-72

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by DA

Date 24-12-02