A 342-6 *Vratakathāsaṅgraha
Manuscript culture infobox
Filmed in: A 342/6
Title: *Vratakathāsaṅgraha
Dimensions: 35 x 5.5 cm x 39 folios
Material: paper?
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/931
Remarks:
Reel No. A 342/6
Inventory No. 87256
Title [Vratakathāsaṃgraha]
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 35 x 5.5 cm
Binding Hole
Folios 39
Lines per Folio 5
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 1-931
Manuscript Features
This manuscript covers the following vratakathās: Śivarātrivratavyākhyāna, Dadhisaṃkrāntivratakathā, Budhāṣṭamīvratakathā, Vanaparvvīyasāvitrīvratakathā, Śrīpañcamīvidhi, Anantavratavidhi, Kukkuṭīmarkaṭīkathā, Maṇivināyakavratavyākhyāna and Pūrṇamāsῑvratakathā.
Excerpts
Beginning
❖ oṃ namaḥ śivāya || atha śivarātriḥ ||
kuṃbhasaṃsthe sahasrāṃśau, kṛṣṇā śivacaturddaśī |
rātriyogena karttayā, jāgarādisamanvitā ||
tatra liṅgasya karttaya,m arghyaṃ dānaṃ iśeṣataḥ |
ekenaiopaāsena, kṛtenātra tithau śivaḥ ||
prīyate bhagaān devo, bhuktimuktiphalapradaḥ || (fol. 1v)
Excerpts
bhūteśvarād iha paro sti na pūjanīyo,
naiāśamedhasadṛśaḥ kratur asti tāvat |
gaṃgāsamaṃ tribhuane na ca tīrtham asti,
nānyad vrataṃ śiarātrisamaṃ tathāsti || ||
iti śivarātrivratavyākhyānaṃ samāptaṃ || 1 || (fol. 6r)
atha dadhisaṃkrāntivratakathā ||
agastya uvāca ||
nṛṇāṃ hṛdayasantāpaḥ karmaṇā kena mādhava |
vratena vā vinaśyeta tan me brūhi jagatprabho ||
śrīkṛṣṇa uvāca ||
etadarthe kathāṃ divyāṃ, śṛṇu akṣyāmi te ʼnagha |
kṣīrodadhau purā vipra śeṣaparyaṅkaśāyakaḥ | etc.
kathām etāṃ ca ye puṇyāṃ, śṛṇvanti vidhivan narāḥ |
sarvaduḥkhavinirmmuktās te yānti paramāṃ gatiṃ ||
iti bhaiṣyapurāṇe dadhisaṃkrāntivratakathā samāptā || 1 ||
oṃ namaḥ śrīanantāya || athānantavratavidhir llikhyate ||
prathamaṃ sūryyārghyaṃ datvā, saṃkalpaṃ kuryyāt ||
viṣṇur oṃ tatsad adya bhādrapade māsi etc. (fols. 7r–v)
etad vrataṃ mayākhyātaṃ anantākhyaṃ yudhiṣṭhira |
kuruṣva bhrātṛbhiḥ sārddhaṃ, vratam etat sudurllabhaṃ |
tadā tubhyaṃ pradāsyāmi rājyaṃ nihatakaṇṭakaṃ || ||
iti bhaviṣyapurāṇe anantamāhātmyaṃ || ||
atha kukkuṭīmarkaṭīkathā likhyate || ādau saṅkalpaṃ kuryyāt ||
viṣṇur oṃ adyetyādi etc. (fol. 13v)
iti bhaviṣyottarapurāṇe Kukkuṭīmarkaṭīvratakathā samāptā || ||
atha śrīpañcamīvidhir llikhyate || (fol. 16v)
iti śrīpañcamīvratakathā samāptā || 1 || śubham astu || || ❖ atha sāvitrī vratakathā || (fol. 19r)
iti vanaparvvīyasāvitrīvratakathā samāptā || (fol. 25v)
atha budhāṣṭamīvratakathā || (fol. 26r)
iti budhāṣṭamīvratakathā samāptā || 1 || atha pūjāpaddhatiḥ || (fol. 28r)
❖ oṃ śrīgaṇeśāya namaḥ ||
natvā pādayugāṃbhojaṃ, guror vimalacetasaḥ |
vakṣye maṇigaṇeśasya vratavyākhyānam uttamam ||
kailāsaśikhare ramye sukhāsῑnaṃ jagadguruuṃ |
sanatkumāraḥ papraccha, natvātha nandikeśvaraṃ || (fol. 30r)
śṛṇvanti ye vratavidhau gaṇanāyakasya
vyākhyānam atra kaluṣāpaham ṛrddhidaṃ(!) ca |
nāgendravājimahiṣādidhanāni saṃpal
lakṣmῑvadhūsutayaśāṃsi bhavaṃti teṣāṃ || ۞ ||
iti śrῑnandῑkeśvaraprokte, maṇivināyakasya vyākhyānaṃ samāptaṃ || śubha(!)||
(fol. 35r)
❖ oṃ namaḥ pūrṇṇacandrāya ||
praṇipatya jagannāthaṃ, sraṣṭāraṃ viṣṇudaivataṃ |
kathayāmi purāvṛttaṃ, paurṇṇamāsῑvrataṃ śubhaṃ||
jayadeva iti khyāta, ujjayinyāṃ narādhipaḥ |
dharmmarṣabhaṃ muniṃ prāpya, papraccha yajñasaṃstutiṃ || (fol. 35v)
End
dṛṣṭvā prītiṃ mudaṃ prāpa, kāma(!) mohavaśaṃ gataḥ ||
skhalitaṃ tasya bījaṃ tat papāta sphaṭikāśmani |
prῑtiṃ sambhāṣya kandarpa upayeme yathāvidhiḥ |
vimāne tāṃ samāropya, viṣṇulokam agāt smaraḥ || ||
iti vῑracaritre, śūdrakavijaye kāmaprῑtisamāgamo nāma prathamaḥ paṭalaḥ || ||
(fol. 39r)
Microfilm Details
Reel No. A 342/6
Date of Filming 05-05-72
Exposures 41
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by DA
Date 24-12-02